Privacy Policy
Languages Available
English Assamese Gujarati Hindi Kannada Kashmiri Konkani Malayalam Manipuri Marathi Nepali Oriya Punjabi Sindhi Tamil Telugu Urdu Bodo Santhali Maithili Dogri
संस्करणम् २
अस्वीकरणम् : कस्यापि विसंगतिः अथवा अन्तरस्य सन्दर्भे अनुवादस्य अपेक्षया आङ्ग्लसंस्करणस्य प्राधान्यं भविष्यति
WAL-MART INDIA PVT LTD (“कम्पनी”, “वयं”, “अस्माकं”, “अस्माकं” इति अपि उच्यते) भवतः व्यक्तिगतसूचनायाः गोपनीयतायाः, गोपनीयतायाः, सुरक्षायाः च महत्त्वं स्वीकुर्वति तथा च भवता अस्मासु यत् विश्वासं स्थापयति तस्य मूल्यं ददाति। इयं गोपनीयतानीतिः सह सूचना डिजिटलव्यक्तिगतदत्तांशसंरक्षणकानूनम् 2023, सूचनाप्रौद्योगिकीअधिनियमः, 2000 तथा अन्येषां प्रयोज्यकानूनानां अन्तर्गतप्रावधानानाम् अनुसारं प्रकाशिता अस्ति ये अभिगमनस्य, संग्रहणस्य, उपयोगस्य, प्रकटीकरणस्य, स्थानान्तरणस्य वा अन्यथा वा नियमाः, विनियमाः, मार्गदर्शिकाः च प्रदास्यन्ति अस्माकं वेबसाइट् https://www.bestprice.in/bestprice/login इत्यत्र व्यक्तिगतसूचनाः संवेदनशीलव्यक्तिगतसूचनाः च प्रसंस्करणम् अथवा तस्य चल-अनुप्रयोगः, m-site (अतः परं “मञ्चः” इति उल्लिखितः) ।
यद्यपि भवान् अस्माभिः सह पञ्जीकरणं विना मञ्चस्य कतिपयान् विभागान् ब्राउज् कर्तुं शक्नोति तथापि कृपया ज्ञातव्यं यत् भारतात् बहिः अस्य मञ्चस्य अन्तर्गतं वयं किमपि उत्पादं/सेवां न प्रदामः। अस्मिन् मञ्चे गत्वा, मञ्चे प्रस्तावितं उत्पादं/सेवां वा प्रदातुं वा, भवान् स्पष्टतया अस्याः गोपनीयतानीतेः नियमाः, उपयोगस्य नियमाः , तथा च प्रयोज्यसेवा/उत्पादस्य नियमाः शर्ताः च बाध्यः भवितुम् सहमताः सन्ति, तथा च भारतस्य कानूनैः नियन्त्रितुं सहमताः सन्ति यत्र आँकडासंरक्षणं गोपनीयतां च प्रयोज्यकानूनानि अपि सन्ति किन्तु एतेषु एव सीमिताः न सन्ति। यदि भवान् सहमतः नास्ति तर्हि कृपया अस्माकं मञ्चस्य उपयोगं वा प्रवेशं वा न कुर्वन्तु।
सूचनासङ्ग्रहः
यदा भवान् अस्माकं मञ्चस्य उपयोगं करोति तदा वयं भवतः व्यक्तिगतसूचनाः संग्रहीतुं संग्रहयामः च यत् भवता समये समये प्रदत्तं भवति। अस्माकं प्राथमिकं लक्ष्यं भवद्भ्यः सुरक्षितं, कुशलं, सुचारुं, अनुकूलितं च अनुभवं प्रदातुं वर्तते। एतेन अस्मान् सेवाः विशेषताः च प्रदातुं शक्यन्ते ये अधिकतया भवतः आवश्यकतां पूरयन्ति तथा च भवतः अनुभवं सुरक्षितं सुलभं च कर्तुं अस्माकं मञ्चं अनुकूलितुं शक्नुमः।
- पञ्जीकरणं तथा खातासूचना: वयं व्यक्तिगतसूचनाः संग्रहीतुं शक्नुमः यत्र नाम, पता, दूरभाषसङ्ख्या, फैक्ससङ्ख्या, ईमेलपता, लिंगं, जन्मतिथिः तथा/वा/वा वर्षः, सर्वकारेण निर्गताः आईडी, क्रेडिट् कार्ड्/डेबिटकार्डः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति / अन्यदेयतायन्त्रविवरणं तथा उपयोक्तृप्राथमिकता इत्यादीनि, मञ्चे पञ्जीकरणसमये। यत्र यत्र सम्भवं तत्र वयं के क्षेत्राणि आवश्यकानि, के क्षेत्राणि वैकल्पिकानि इति सूचयामः । यद्यपि भवान् पञ्जीकृतसदस्यं विना अस्माकं मञ्चस्य केचन विभागान् ब्राउज् कर्तुं शक्नोति तथापि कतिपयेषु कार्येषु (यथा आदेशं दातुं) पञ्जीकरणस्य आवश्यकता भवति एव । वयं भवतः पूर्वादेशानां भवतः रुचिनां च आधारेण भवतः सम्पर्कसूचनाः भवतः प्रस्तावान् प्रेषयितुं अवश्यं उपयुञ्ज्महे। अन्येभ्यः स्रोतेभ्यः अपि भवतः विषये सूचनां प्राप्य अस्माकं खातासूचनायां योजयितुं शक्नुमः ।
- ब्राउजिंग् सूचना: अस्माकं मञ्चस्य उपयोगस्य आधारेण भवतः विषये कतिपयानि सूचनानि स्वयमेव अनुसरणं कर्तुं शक्नुमः। वयं एतां सूचनां अस्माकं उपयोक्तृणां जनसांख्यिकीयविवरणं, रुचिः, क्रय-ब्राउजिंग-व्यवहारः च इति विषये आन्तरिकसंशोधनार्थं उपयुञ्ज्महे यत् अस्माकं उपयोक्तृणां अधिकतया अवगन्तुं, रक्षणं, सेवां च कर्तुं शक्नुमः एतां सूचनां समुच्चयरूपेण संकलितं विश्लेषितं च भवति । एतस्मिन् सूचनायां भवान् अधुना एव आगतः URL (इदं URL अस्माकं मञ्चे अस्ति वा न वा), भवता पार्श्वे यत् URL गच्छति (इदं URL अस्माकं मञ्चे अस्ति वा न वा), भवतां सङ्गणकस्य ब्राउजर् सूचना, भवतां स्थानं, माइक्रोफोनः च समाविष्टाः भवितुम् अर्हन्ति , भवतः चलयन्त्रं, यत्र भवतः उपकरणस्य अद्वितीयपरिचयः भवतः IP-सङ्केतः च अस्ति । यदि भवान् मञ्चे क्रयणं कर्तुं चयनं करोति तर्हि वयं भवतः क्रयणव्यवहारस्य, प्राधान्यानां, अन्येषां च तादृशीनां सूचनानां विषये सूचनां संग्रहयामः यत् भवान् प्रदातुं चयनं करोति।
- लेनदेनसूचना: यदि भवान् अस्माभिः सह लेनदेनं करोति तर्हि वयं काश्चन अतिरिक्तसूचनाः संग्रहयामः, यथा बिलिंग्-पता, क्रेडिट्/डेबिट्-कार्ड-सङ्ख्या तथा क्रेडिट्/डेबिट्-कार्ड-समाप्ति-तिथिः, तथा/वा अन्य-भुगतान-यन्त्रस्य विवरणं चेक-धनात् वा अनुसरण-सूचना च आदेशाः ।
- संचारसूचना: यदि भवान् अस्माकं सन्देशफलकेषु, गपशपगृहेषु वा अन्येषु सन्देशक्षेत्रेषु सन्देशान् स्थापयितुं चयनं करोति अथवा प्रतिक्रियां त्यजति अथवा यदि भवान् मञ्चे शॉपिङ्गं कर्तुं ध्वनिआदेशानां उपयोगं करोति तर्हि वयं भवता अस्मान् प्रदत्तां सूचनां संग्रहयिष्यामः। वयं एतां सूचनां यथावश्यं विवादानाम् समाधानार्थं, ग्राहकसमर्थनं प्रदातुं, समस्यानां निवारणाय च कानूनानुसारं अनुमतं धारयामः। अपि च, वयं मञ्चे उपयोक्तृक्रियाकलापैः सम्बद्धानि सर्वाणि विवरणानि संग्रहयामः यत्र मालस्य वर्णनं, मूल्यनिर्धारणं वितरणसूचना वा कस्यापि विवादस्य अभिलेखाः समाविष्टाः परन्तु एतेषु एव सीमिताः न सन्ति यदि भवान् अस्मान् व्यक्तिगतपत्राचारं प्रेषयति, यथा ईमेल-पत्राणि वा यदि अन्ये उपयोक्तारः तृतीयपक्षः वा अस्मान् भवतः क्रियाकलापानाम् अथवा मञ्चे पोस्टिंग्-विषये पत्राचारं प्रेषयति तर्हि वयं तादृशी सूचनां भवतः विशिष्टायां सञ्चिकायां संग्रहीतुं शक्नुमः
- भवता अस्मान् वा तृतीयपक्षाय वा साझाकृतस्य व्यक्तिगतस्य अन्यस्य वा सूचनायाः सटीकतायां वयं कथमपि उत्तरदायी न भविष्यामः । यदि भवान् किमपि सूचनां प्रदाति यत् असत्यं, अशुद्धं, अवर्तमानं वा अपूर्णं वा (अथवा त्रुटिपूर्णं, गलतं, अवर्तमानं वा अपूर्णं वा अस्ति), अथवा अस्माकं कृते पर्याप्ताः आधाराः सन्ति यत् एतादृशाः विवरणाः मिथ्या, गलत्, अवर्तमानाः वा सन्ति वा इति दर्शयितुं शक्नुमः अपूर्णं चेत्, वयं अस्माकं विवेकेन भवतः खातं स्थगयितुं वा समाप्तुं वा अधिकारं सुरक्षितं करिष्यामः ।
जनसांख्यिकीयस्य / प्रोफाइलदत्तांशस्य / भवतः सूचनायाः उपयोगः
- सेवानां प्रावधानं मञ्चे प्रवेशः च : भवतः अनुरोधेन सेवां प्रदातुं वयं व्यक्तिगतसूचनाः उपयुञ्ज्महे। वयं भवतः व्यक्तिगतसूचनाः आदेशान् नियन्त्रयितुं, पूर्तयितुं च, ग्राहकानाम् अनुभवं वर्धयितुं, विवादानाम् समाधानं कर्तुं च सहायतार्थं उपयुञ्ज्महे; समस्यानिवारणसमस्यानां; सुरक्षितसेवायाः प्रचारार्थं सहायतां कुर्वन्ति; धनसङ्ग्रहः; अस्माकं उत्पादेषु सेवासु च उपभोक्तृरुचिं मापनं, भवन्तं ऑनलाइन-अफलाइन-प्रस्तावानां, उत्पादानाम्, सेवानां, अद्यतनस्य च विषये सूचयति; स्वस्य अनुभवस्य अनुकूलनं वर्धनं च कुर्वन्तु; त्रुटि, धोखाधड़ी इत्यादिभ्यः आपराधिकक्रियाकलापेभ्यः अस्मान् अन्वेष्टुम्, रक्षितुं च; अस्माकं नियमाः शर्ताः च, आन्तरिकप्रशिक्षणं, आन्तरिकविश्लेषणं च प्रवर्तयितुं; विज्ञापनं प्रचारं च; अन्वेषणपरिणामाः अन्ये च व्यक्तिगतसामग्रीः; संग्रहकाले च यथान्यथा कथितं ते।
- खातापञ्जीकरणं सेवावर्धनं च: भवतः सहमतिः, अस्माकं कृते भवतः एसएमएस, भवतः निर्देशिकायां सम्पर्काः, कॉल-इतिहासः, स्थानः, माइक्रोफोनः, उपकरणसूचना च प्राप्तुं शक्यते तथा च वयं भवतः अनुरोधं कर्तुं शक्नुमः यत् भवतः ग्राहकं ज्ञातव्यम् (KYC) विवरणं प्रदातुम् मञ्चे भवतः अनुभवं वर्धयितुं तथा च अस्माभिः, अस्माकं, प्रदत्तानां सेवानां प्रवेशं प्रदातुं, क्रेडिट्-भुगतान-उत्पादानाम् इत्यादीनां सहितं किन्तु एतेषु एव सीमितं न, कतिपय-उत्पादानाम्/सेवानां कृते स्वस्य योग्यतां पश्यन्तु सम्बद्धाः वा ऋणदातृभागिनः वा। अस्य दत्तांशस्य अभिगमः, भण्डारणं, उपयोगः च प्रयोज्यनियमानां अनुरूपः भविष्यति । भवान् अवगच्छति यत् भवतः सहमतिः निवृत्ता भवति चेत् एतेषु उत्पादेषु/सेवासु भवतः प्रवेशः प्रभावितः भवितुम् अर्हति।
अस्माकं सेवाप्रस्तावेषु निरन्तरं सुधारं कर्तुं अस्माकं प्रयत्नेषु वयं अस्माकं सम्बद्धाः च अस्माकं मञ्चे अस्माकं उपयोक्तृणां क्रियाकलापस्य विषये जनसांख्यिकीय-प्रोफाइल-दत्तांशं संग्रहयामः विश्लेषयामः च वयं भवतः IP-सङ्केतं चिनोमः, उपयुञ्ज्महे च यत् अस्माकं सर्वरेण सह समस्यानां निदानं कर्तुं सहायतां कर्तुं, अस्माकं मञ्चस्य प्रशासनाय च। भवतः IP-सङ्केतः भवतः परिचये सहायतार्थं व्यापकजनसांख्यिकीयसूचनाः संग्रहीतुं च उपयुज्यते । - गैर-विपणनसञ्चारः : यदा भवान् अस्माकं मञ्चे पञ्जीकरणं करोति तदा वयं भवतः व्यक्तिगतसूचनाः संसाधयामः यत् भवतः सेवानां विषये महत्त्वपूर्णसूचनाः, अस्माकं नियमाः, शर्ताः, नीतयः च परिवर्तनं तथा/वा अन्यप्रशासनिकसूचनाः अस्माकं कृते महत्त्वपूर्णाः सूचनाः प्रेषयितुं शक्नुमः यत् अस्माकं कृते भवतः उत्तमं सेवां कर्तुं यथा च तादृशं भवन्तः तादृशसञ्चारं प्राप्तुं न निवर्तयितुं शक्नुवन्ति।
- विपणनसञ्चारः : वयं भवतः व्यक्तिगतसूचनाः संसाधितुं शक्नुमः यत् भवतः विपणनप्रचारसामग्रीः प्रदातुं शक्नुमः। यथावत् वयं भवतः व्यक्तिगतसूचनाः भवतः कृते सेवानां विपणनार्थं उपयुञ्ज्महे तावत्पर्यन्तं वयं भवन्तं तादृशानां ईमेलसञ्चारात् बहिः गन्तुं क्षमतां प्रदास्यामः। यदि भवान् DND (Do Not Disturb) इत्यस्य सदस्यतां गृहीतवान् तर्हि भवान् प्रचारात्मक-SMS-पत्राणि प्राप्तुं न शक्नोति तथापि, भवान् अद्यापि एतादृशान् सन्देशान् प्राप्नुयात् ये व्यवहारिकप्रकृतौ सन्ति, यथा भवतः कृते प्रेषणस्य प्रगतिः इत्यादयः।
- सर्वेक्षणम् : वयं भवन्तं यदा कदा वैकल्पिकं ऑनलाइन सर्वेक्षणं पूर्णं कर्तुं वक्ष्यामः। एते सर्वेक्षणाः भवन्तं व्यक्तिगतसूचनाः, सम्पर्कसूचना, जन्मतिथिः, जनसांख्यिकीयसूचना (यथा जिपकोड्, आयुः, आयस्तरः), भवतः रुचिः, गृहस्य वा जीवनशैलीसूचना, भवतः क्रयव्यवहारः वा इतिहासः, प्राधान्यानि, तथा च अन्याः तादृशाः सूचनाः यत् भवान् प्रदातुं चयनं कर्तुं शक्नोति। वयं एतत् दत्तांशं अस्माकं मञ्चे भवतः अनुभवं अनुरूपं कर्तुं उपयुञ्ज्महे, भवद्भ्यः सामग्रीं प्रदास्यामः यस्मिन् वयं मन्यामहे यत् भवतः रुचिः भवितुम् अर्हति तथा च भवतः प्राधान्यानुसारं सामग्रीं प्रदर्शयितुं।
- कानूनी अनुपालनम् : वयं भवतः व्यक्तिगतसूचनाः यथा आवश्यकं वा उचितं वा मन्यामहे तथा संसाधितुं शक्नुमः, यथा: (क) प्रयोज्यकायदानानां नियमानाञ्च अनुपालनाय; (ख) कानूनी प्रक्रियायाः अनुपालनं कर्तुं; (ग) सार्वजनिक-सरकारी-अधिकारिणां अनुरोधानाम् उत्तरं दातुं; (घ) अस्माकं नियमाः शर्ताः च प्रवर्तयितुं; (ङ) अस्माकं परिचालनस्य, व्यापारस्य, प्रणालीनां च रक्षणार्थम्; (च) अस्माकं अधिकाराणां, गोपनीयतायाः, सुरक्षायाः वा सम्पत्तिस्य, तथा/वा अन्येषां उपयोक्तृणां, भवतः सहितस्य, रक्षणार्थं; तथा (छ) अस्मान् उपलब्धानां उपायानां अनुसरणं कर्तुं वा अस्माभिः भवितुं शक्यमाणानां क्षतिं सीमितुं वा अनुमन्यते।
कुकीज
वयं मञ्चस्य कतिपयेषु पृष्ठेषु "कुकीज" इत्यादीनां आँकडासंग्रहणयन्त्राणां उपयोगं कुर्मः यत् अस्माकं जालपुटप्रवाहस्य विश्लेषणं कर्तुं, प्रचारप्रभावशीलतां मापनं कर्तुं, विश्वासं सुरक्षां च प्रवर्धयितुं सहायतां करोति। "कुकीज" भवतः हार्डड्राइव् मध्ये स्थापिताः लघुसञ्चिकाः सन्ति ये अस्माकं सेवां प्रदातुं अस्मान् साहाय्यं कुर्वन्ति । वयं कतिपयानि विशेषतानि प्रदामः ये केवलं "कुकी" इत्यस्य उपयोगेन एव उपलभ्यन्ते । सत्रस्य समये भवतः गुप्तशब्दं न्यूनतया प्रविष्टुं वयं कुकीजस्य अपि उपयोगं कुर्मः । कुकीजः अस्मान् भवतः रुचिं लक्षितां सूचनां दातुं अपि साहाय्यं कर्तुं शक्नुवन्ति। अधिकांशः कुकीजः "सत्रकुकीजः" अस्ति, अर्थात् सत्रस्य अन्ते ते स्वयमेव भवतः हार्डड्राइवतः विलोपिताः भवन्ति । यदि भवतां ब्राउजर् अनुमन्यते तर्हि भवान् अस्माकं कुकीजं अङ्गीकुर्वितुं सर्वदा स्वतन्त्रः अस्ति, यद्यपि तस्मिन् सति भवान् मञ्चे कतिपयानि विशेषतानि उपयोक्तुं न शक्नोति तथा च सत्रस्य समये अधिकवारं स्वस्य गुप्तशब्दं पुनः प्रविष्टुं अपेक्षितः भवेत् तदतिरिक्तं, तृतीयपक्षैः स्थापितेषु मञ्चस्य कतिपयेषु पृष्ठेषु "कुकीज" अन्ये तत्सदृशानि उपकरणानि वा भवन्तः सम्मुखीभवितुं शक्नुवन्ति । तृतीयपक्षैः कुकीजस्य उपयोगं वयं न नियन्त्रयामः।
भवतः सूचनायाः साझेदारी
वयं भवतः सूचनां निम्नलिखितग्राहिभिः सह साझां कर्तुं शक्नुमः।
- अस्माकं तृतीयपक्षसेवाप्रदातृभ्यः ये अस्माकं कृते कतिपयानि व्यापारसम्बद्धानि कार्याणि कुर्वन्ति, यथा वेबसाइट् होस्टिंग्, डाटा विश्लेषणं, भुगतानं क्रेडिट् कार्ड् प्रसंस्करणं च, आधारभूतसंरचनाप्रदानं, IT सेवाः, ग्राहकसमर्थनसेवा, ई-मेलवितरणसेवाः, अन्ये च तत्सदृशाः सेवाः अस्मान् सेवां दातुं समर्थाः भवेयुः।
- अस्माकं ग्राहकानाम्, विक्रेतृणां अन्येभ्यः च व्यावसायिकसाझेदारेभ्यः ये भवन्तं प्रत्यक्षतया परोक्षतया वा भवतः उपकरणानि, तथा/वा संजालानि प्रणाल्यानि च प्रदास्यन्ति येषां माध्यमेन भवान् अस्माकं मञ्चं सेवां च अभिगच्छति, उपयुङ्क्ते च।
- यथा वयं आवश्यकं वा उचितं वा मन्यामहे: (क) प्रयोज्यकायदानानां नियमानाञ्च अनुपालनं कर्तुं; (ख) कानूनद्वारा अथवा सद्भावनाया विश्वासेन एतत् कर्तुं अपेक्षितं यत् एतादृशं प्रकटीकरणं सबपोना, न्यायालयस्य आदेशस्य, अन्वेषणस्य, कानूनप्रवर्तनकार्यालयस्य, तृतीयपक्षस्य अधिकारस्वामिनः, ऋणजोखिमस्य न्यूनीकरणस्य, तथा च सार्वजनिकसर्वकारस्य अनुरोधस्य प्रतिक्रियायै यथोचितरूपेण आवश्यकम् अस्ति प्राधिकारिणः, यत्र भवतः निवासदेशात् बहिः सार्वजनिकाः सर्वकारीयप्राधिकारिणः च सन्ति; (ग) अस्माकं नियमाः शर्ताः च प्रवर्तयितुं; (घ) अस्माकं परिचालनस्य, व्यापारस्य, प्रणालीनां च रक्षणार्थं; (ङ) अस्माकं अधिकाराणां, गोपनीयतायाः, सुरक्षायाः वा सम्पत्तिस्य, तथा/वा अन्येषां उपयोक्तृणां, भवतः सहितस्य, रक्षणार्थं; तथा (च) अस्मान् उपलब्धानां उपायानां अनुसरणं कर्तुं वा अस्माभिः भवितुं शक्यमाणानां क्षतिं सीमितुं वा अनुमन्यते।
- अस्माकं निगमपरिवारस्य अन्तः अस्माकं सहायककम्पनीभ्यः वा सम्बद्धेभ्यः वा, नियमितव्यापारक्रियाकलापं कर्तुं। एतानि संस्थानि सम्बद्धानि च एतादृशसाझेदारीफलरूपेण भवतः कृते विपणनं कर्तुं शक्नुवन्ति यावत् भवन्तः स्पष्टतया बहिः न गच्छन्ति।
- ऋण-उत्पादानाम् अथवा व्यावसायिक-वित्तपोषण-विकल्पानां कृते आवेदनं कुर्वन् भवतः पात्रतां निर्धारयितुं तथा/वा भवतः ऋण-सीमायाः परिवर्तनार्थं वित्तपोषण-साझेदारानाम् कृते । तस्यैव कृते लिङ्क् अत्र द्रष्टुं शक्यते .
- अस्माकं व्यवसायस्य, सम्पत्तिस्य वा स्टॉकस्य (बहिः सहितं) सर्वेषां वा कस्यापि भागस्य पुनर्गठनस्य, विलयस्य, विक्रयस्य, संयुक्तोद्यमस्य, असाइनमेण्टस्य, व्यवसायस्य स्थानान्तरणस्य वा अन्यस्य निपटनस्य सन्दर्भे वयं भवतः सूचनां सम्बद्धाय वा अन्याय तृतीयपक्षाय साझां कर्तुं वा विक्रेतुं वा शक्नुमः कस्यापि दिवालियापनस्य अथवा तत्सदृशस्य कार्यवाहीयाः सम्बन्धे सीमा)। एतादृशे आयोजने भवन्तः ईमेलद्वारा तथा/वा अस्माकं मञ्चे प्रमुखसूचनाद्वारा स्वामित्वस्य परिवर्तनस्य विषये सूचिताः भविष्यन्ति।
मञ्चे विज्ञापनम्
यदा भवान् अस्माकं मञ्चं गच्छति तदा विज्ञापनं दातुं वयं तृतीयपक्षविज्ञापनकम्पनीनां उपयोगं कुर्मः। एताः कम्पनयः भवतः रुचिकरवस्तूनाम् सेवानां च विषये विज्ञापनं प्रदातुं भवतः अस्मिन् अन्ये च जालपुटे भ्रमणस्य विषये सूचनां (भवतः नाम, पता, ईमेल-सङ्केतः, दूरभाषसङ्ख्या वा न समाविष्टाः) उपयोक्तुं शक्नुवन्ति वयं भवतः स्पष्टसहमतिं विना तृतीयपक्षेभ्यः तेषां विपणनविज्ञापनप्रयोजनार्थं भवतः व्यक्तिगतसूचनाः न प्रकटयामः।
अभिगमः विकल्पाः च : १.
भवान् स्वस्य खातेः विषये विस्तृतां श्रेणीं सूचनां प्राप्तुं शक्नोति तथा च अस्माभिः सह भवतां अन्तरक्रियाणां उद्देश्यं द्रष्टुं शक्नोति तथा च, कतिपयेषु सन्दर्भेषु, तां सूचनां स्वस्य खातेः profileunder profile information विभागस्य अन्तर्गतं अद्यतनं कर्तुं शक्नोति अस्माकं जालपुटस्य विकासेन एतत् विशेषता परिवर्तयितुं शक्नोति।
मञ्चे कस्यापि सेवाविशेषस्य वा विशेषतायाः वा उपयोगं न कर्तुं चयनं कृत्वा सूचनां न दातुं भवतः सर्वदा विकल्पः भवति ।
विपणनसञ्चारस्य विषये, यथा उपरि वर्णितं, वयं सर्वेभ्यः उपयोक्तृभ्यः अस्माकं भागिनानां पक्षतः, सामान्यतया च अस्मात् अस्मात् अनावश्यकं (प्रचारात्मकं, विपणनसम्बद्धं) संचारं प्राप्तुं बहिः गन्तुं अवसरं प्रदामः।
यदि भवान् अस्माकं सर्वासु सूचीषु वृत्तपत्रेषु च स्वस्य सम्पर्कसूचनाम् अपसारयितुम् इच्छति तर्हि कृपया अस्मात् प्राप्तेषु मेलरेषु प्रदत्तं सदस्यतां त्यक्तुं विकल्पं चिनोतु।
कुकीजस्य विषये, यथा उपरि वर्णितं, भवान् अस्माकं कुकीजं अङ्गीकुर्वितुं सर्वदा स्वतन्त्रः अस्ति यदि भवतां ब्राउजर् अनुमन्यते, यद्यपि तस्मिन् सति, भवान् मञ्चे कतिपयानि विशेषतानि उपयोक्तुं न शक्नोति
दत्तांशधारणम्
वयं भवतः व्यक्तिगतसूचनाः प्रयोज्यकानूनानुसारं तावत्कालं यावत् धारयामः यत् येषां प्रयोजनानां कृते सा एकत्रिता आसीत् अथवा यथा कस्यापि प्रयोज्यकानूनस्य अन्तर्गतं आवश्यकं तस्मात् अधिककालं यावत्। तथापि, यदि दत्तांशं धारयितुं कानूनी दायित्वं भवति तर्हि वयं भवद्भिः सह सम्बद्धं दत्तांशं धारयितुं शक्नुमः; यदि कानूनद्वारा कस्यापि प्रयोज्यवैधानिकस्य वा नियामकस्य वा अवधारणस्य आवश्यकतायाः अनुपालनं कर्तुं आवश्यकं भवति; यदि वयं मन्यामहे यत् धोखाधड़ीं वा भविष्ये दुरुपयोगं वा निवारयितुं आवश्यकं भवेत्; Flipkart इत्यस्य कानूनी अधिकारानां प्रयोगं कर्तुं तथा/वा कानूनीदावानां विरुद्धं रक्षणं कर्तुं सक्षमं कर्तुं। वयं भवतः दत्तांशं विश्लेषणात्मकं शोधं च प्रयोजनार्थं अनामरूपेण निरन्तरं धारयितुं शक्नुमः।
बालकाः Data
वयं जानीतेव 18 वर्षाणाम् अधः बालकानां व्यक्तिगतसूचनाः न याचन्ते वा संग्रहयन्ति वा तथा च अस्माकं मञ्चस्य उपयोगः केवलं तेषां व्यक्तिनां कृते एव उपलब्धः ये भारतीयसन्धिकायदानाम्, 1872 इत्यस्य अन्तर्गतं कानूनीरूपेण बाध्यकारी अनुबन्धं निर्मातुं शक्नुवन्ति।
भवतः अधिकारः
वयं भवतः व्यक्तिगतसूचनाः या वयं संसाधयामः, सा समीचीनाः सन्ति, यत्र आवश्यकं तत्र अद्यतनं भवति, तथा च भवतः व्यक्तिगतसूचनाः या वयं संसाधयामः, सा अशुद्धा अस्ति इति सुनिश्चित्य वयं प्रत्येकं युक्तियुक्तं पदानि गृह्णामः (यस्य प्रयोजनार्थं ते संसाधिताः) संसाधिताः भवन्ति) मेट्यते वा संशोधितं वा भवति
भवतः अधिकारः अस्ति यत् -
- भवतः व्यक्तिगतदत्तांशः कथं संसाधितः भवति इति विषये सूचना,
- अस्माभिः अस्माकं सम्बद्धैः तृतीयपक्षैः च संगृहीतस्य संसाधितस्य च तस्य व्यक्तिगतदत्तांशस्य सारांशः,
- भवतः व्यक्तिगतदत्तांशस्य सुधारः, समाप्तिः, अद्यतनीकरणं, मेटनं च ।
भवन्तः इदमपि कर्तुं शक्नुवन्ति :
- भवता स्वस्य व्यक्तिगतदत्तांशसंसाधनार्थं प्रदत्तां सहमतिम् निवृत्तं कुर्वन्तु,
- भवतः पक्षतः भवतः व्यक्तिगतदत्तांशस्य प्रबन्धनार्थं नामाङ्कनं नियुक्तं कुर्वन्तु।
यदि भवतः एतादृशेषु कश्चन अनुरोधः अस्ति तर्हि अस्मान् सम्पर्कं कुर्वन्तु।
सुरक्षासावधानी
अस्माकं मञ्चः अस्माकं नियन्त्रणे स्थितानां सूचनानां हानिः, दुरुपयोगः, परिवर्तनं च रक्षितुं उचितसुरक्षापरिपाटनानि, प्रथाः च स्वीकुर्वति यदा कदापि भवान् स्वस्य खातेः सूचनां परिवर्तयति वा अभिगच्छति वा तदा वयं सुरक्षितसर्वरस्य उपयोगं प्रदामः । एकदा भवतः सूचना अस्माकं कब्जे भवति तदा वयं तादृशसुरक्षामार्गदर्शिकानां पालनम् कुर्मः, अनधिकृतप्रवेशात् तस्याः रक्षणं कुर्मः । परन्तु मञ्चस्य उपयोगेन उपयोक्तारः अन्तर्जालद्वारा विश्वजालद्वारा च दत्तांशसञ्चारस्य निहितसुरक्षानिमित्तं स्वीकुर्वन्ति येषां पूर्णतया सुरक्षितत्वेन सर्वदा गारण्टी न दातुं शक्यते, अतः, मञ्चस्य उपयोगसम्बद्धाः केचन निहिताः जोखिमाः सर्वदा तिष्ठन्ति स्म
भवतः खातेः प्रवेशस्य गुप्तशब्दस्य च अभिलेखानां रक्षणं सुनिश्चित्य भवतः दायित्वम् अस्ति । भवान् अस्मान् शीघ्रमेव स्वस्य खातेः अथवा गुप्तशब्दस्य वास्तविकं वा कथितं वा अनुचितं उपयोगं सूचयिष्यति।
कस्मिन् अपि मुक्त-सार्वजनिक-स्थाने अस्माकं सेवानां उपयोगं कुर्वन् वा सम्बद्धं वा भवन्तः यत्किमपि व्यक्तिगत-सूचना प्रदास्यन्ति, यत्र कोऽपि ब्लॉगः, सन्देशः, संजालः, गपशप-कक्षः, चर्चा-पृष्ठं (क) च समाविष्टं किन्तु तत्रैव सीमितं नास्ति, तत् गोपनीयं न गण्यते, (ख) न भविष्यति व्यक्तिगतसूचनारूपेण गण्यन्ते; तथा (ग) अस्याः गोपनीयतानीतेः अधीनाः न भविष्यन्ति। यतो हि एतादृशः सार्वजनिकक्षेत्रः अथवा स्थानं तृतीयपक्षेभ्यः सुलभं भवति, एते तृतीयपक्षाः भवतः सूचनां स्वप्रयोजनार्थं प्राप्तुं वा उपयोक्तुं वा शक्नुवन्ति, अतः एतेषु सार्वजनिकसन्दर्भेषु स्वसूचनाः प्रसारयितुं भवन्तः सावधानाः भवेयुः कृपया ज्ञातव्यं यत् भवतः व्यक्तिगतसूचनायाः सार्वजनिकप्रकाशनस्य परिणामेण भवतः वा कस्यापि तृतीयपक्षस्य वा क्षतिः भवति चेत् वयं उत्तरदायी न भविष्यामः।
अस्मिन् गोपनीयतानीतौ परिवर्तनम्
अस्माकं सूचनाप्रथानां परिवर्तनं प्रतिबिम्बयितुं वयं एतां गोपनीयतानीतिं अद्यतनीकर्तुं शक्नुमः, उदाहरणार्थं, अस्माकं वेबसाइट्/एप् इत्यत्र सूचनां स्थापयित्वा भौतिकपरिवर्तनानां विषये भवन्तं सचेष्टयिष्यामः अस्माकं नीतिः अन्तिमवारं अद्यतनं प्राप्तवती इति तिथिं गोपनीयतानीतेः उपरि पोस्ट् करणं; अथवा भवद्भ्यः ईमेल प्रेषयित्वा, यदा अस्माभिः प्रयोज्यनियमेन तत् कर्तव्यम्। अस्माकं गोपनीयताप्रथानां नवीनतमसूचनार्थं समये समये अस्य पृष्ठस्य समीक्षां कर्तुं वयं भवन्तं प्रोत्साहयामः।
सम्मतिः
- अस्माकं मञ्चस्य उपयोगेन अथवा भवतः सूचनां प्रदातुं, भवान् अस्मान् अस्याः गोपनीयतानीत्याः अनुसारं भवता सह सम्बद्धानां सूचनानां (संवेदनशीलव्यक्तिगतसूचनासहितं) संग्रहणं, संग्रहणं, संसाधनं, स्थानान्तरणं, साझेदारी च कर्तुं सहमतिम् अददात् यदि भवान् अन्यजनसम्बद्धा किमपि व्यक्तिगतसूचना अस्मान् प्रति प्रकटयति तर्हि भवान् प्रतिनिधियति यत् भवतां अधिकारः अस्ति तथा च अस्मान् अस्याः गोपनीयतानीत्यानुसारं सूचनानां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति।
- भवान्, मञ्चे अथवा कस्यापि भागीदारस्य मञ्चस्य उपरि स्वस्य व्यक्तिगतसूचनाः प्रदातुं, अस्मान् (अस्माकं अन्ये निगमसंस्थाः सम्बद्धाः च, ऋणदातृभागिनः, प्रौद्योगिकीसाझेदाराः, विपणनमार्गाः, व्यावसायिकसाझेदाराः अन्ये च तृतीयपक्षाः च समाविष्टाः) स्पष्टतया सहमतिम् अददात् यत् ते एसएमएस, तत्क्षणसन्देशप्रसारण-अनुप्रयोगाः, आह्वानं तथा/वा ई-मेलम्।
- अधोलिखिते सम्पर्कसूचनायां अस्मान् लिखितरूपेण एतादृशं अनुरोधं प्रेषयित्वा भवता पूर्वमेव प्रदत्तां सहमतिः निवृत्तुं भवतः विकल्पः अस्ति कृपया स्वस्य संचारस्य विषयपङ्क्तौ “सहमतिनिवृत्त्यर्थम्” इति उल्लेखं कुर्वन्तु । अस्माकं अनुरोधस्य कार्यं कर्तुं पूर्वं वयं तादृशं अनुरोधं सत्यापयिष्यामः। तथापि कृपया ज्ञातव्यं यत् सहमतिनिवृत्तिः पूर्ववृत्ता न भविष्यति तथा च अस्याः गोपनीयतानीतेः नियमानाम्, उपयोगसम्बद्धानां नियमानाम्, प्रयोज्यकानूनानां च अनुरूपं भविष्यति यस्मिन् सन्दर्भे भवान् अस्याः गोपनीयतानीतेः अन्तर्गतं अस्मान् दत्तां सहमतिम् निवृत्तं करोति, तस्मिन् सन्दर्भे वयं अस्माकं सेवानां प्रावधानं प्रतिबन्धयितुं वा अङ्गीकारयितुं वा अधिकारं सुरक्षितवन्तः येषां कृते वयं तादृशी सूचना आवश्यकी इति मन्यामहे
सम्पर्क करें
यदि भवतः प्रश्नस्य / शिकायतया निराकरणं न कृतं तर्हि वर्धयितुं आवश्यकता अस्ति: प्रयोज्यकानूनानुसारं WAL-MART INDIA PVT LTD इत्यनेन भवतः शिकायतां सम्बोधयितुं “शिकायत अधिकारी” नियुक्ता अस्ति।
अत्र शिकायताधिकारिणः विवरणं भवति:
श्री साहिल ठाकुरईमेल आईडी : grievance-officer@walmart.com
पदनाम : एसोसिएट डायरेक्टरफ्लिपकार्ट इन्टरनेट प्राइवेट लिमिटेड ब्लॉक ए,6 तल दूतावास टेक ग्राम,आउटर रिंग रोड, देवराबीसनहल्ली ग्राम,वर्तुर होबली, बेंगलुरु पूर्व तालुक,बेंगलुरु जिला, कर्नाटक : 560103, भारत
अस्माकं 'शिकायतनिवारणतन्त्रम्' निम्नलिखितम् अस्ति ।
- उपरि निर्दिष्टेषु मार्गेषु उपभोक्तृशिकायतां प्राप्ते।
- उपभोक्ता ईमेल OR फ़ोन-कॉल अथवा एसएमएस-माध्यमेन 48 (अष्टचत्वारिंशत्) घण्टानां अन्तः स्वस्य शिकायतया स्वीकृतिं प्राप्स्यति, तथा च
- “उपभोक्तृसेवा” तथा “शिकायत अधिकारी” प्रयोज्यकानूनेषु निर्धारितसमयरेखायाः अन्तः शिकायतया निराकरणाय सर्वान् सर्वोत्तमप्रयत्नाः करिष्यन्ति।
- शिकायतां बन्दं निष्कासितं च गण्यते तथा च निम्नलिखितप्रसङ्गेषु कस्मिन् अपि प्रसङ्गे यथा-
- यदा उपभोक्ता उपभोक्तृसेवा / शिकायताधिकारिणा / अन्येन कस्यापि व्यक्तिना वेबसाइट्-सम्बद्धेन संप्रेषितः भवति तथा च तस्य शिकायतया समाधानं प्रदाति
अधिकविवरणार्थं कृपया उपयोगस्य नियमाः पश्यन्तु
अन्तिम अद्यतनम् – अक्टोबर २०२४