Privacy Policy

Languages Available

English  Assamese  Gujarati  Hindi  Kannada  Kashmiri  Konkani  Malayalam  Manipuri  Marathi  Nepali  Oriya  Punjabi  Sindhi  Tamil  Telugu  Urdu  Bodo  Santhali  Maithili  Dogri

संस्करणम् २

अस्वीकरणम् : कस्यापि विसंगतिः अथवा अन्तरस्य सन्दर्भे अनुवादस्य अपेक्षया आङ्ग्लसंस्करणस्य प्राधान्यं भविष्यति

WAL-MART INDIA PVT LTD (“कम्पनी”, “वयं”, “अस्माकं”, “अस्माकं” इति अपि उच्यते) भवतः व्यक्तिगतसूचनायाः गोपनीयतायाः, गोपनीयतायाः, सुरक्षायाः च महत्त्वं स्वीकुर्वति तथा च भवता अस्मासु यत् विश्वासं स्थापयति तस्य मूल्यं ददाति। इयं गोपनीयतानीतिः सह सूचना डिजिटलव्यक्तिगतदत्तांशसंरक्षणकानूनम् 2023, सूचनाप्रौद्योगिकीअधिनियमः, 2000 तथा अन्येषां प्रयोज्यकानूनानां अन्तर्गतप्रावधानानाम् अनुसारं प्रकाशिता अस्ति ये अभिगमनस्य, संग्रहणस्य, उपयोगस्य, प्रकटीकरणस्य, स्थानान्तरणस्य वा अन्यथा वा नियमाः, विनियमाः, मार्गदर्शिकाः च प्रदास्यन्ति अस्माकं वेबसाइट् https://www.bestprice.in/bestprice/login इत्यत्र व्यक्तिगतसूचनाः संवेदनशीलव्यक्तिगतसूचनाः च प्रसंस्करणम् अथवा तस्य चल-अनुप्रयोगः, m-site (अतः परं “मञ्चः” इति उल्लिखितः) ।

यद्यपि भवान् अस्माभिः सह पञ्जीकरणं विना मञ्चस्य कतिपयान् विभागान् ब्राउज् कर्तुं शक्नोति तथापि कृपया ज्ञातव्यं यत् भारतात् बहिः अस्य मञ्चस्य अन्तर्गतं वयं किमपि उत्पादं/सेवां न प्रदामः। अस्मिन् मञ्चे गत्वा, मञ्चे प्रस्तावितं उत्पादं/सेवां वा प्रदातुं वा, भवान् स्पष्टतया अस्याः गोपनीयतानीतेः नियमाः, उपयोगस्य नियमाः , तथा च प्रयोज्यसेवा/उत्पादस्य नियमाः शर्ताः च बाध्यः भवितुम् सहमताः सन्ति, तथा च भारतस्य कानूनैः नियन्त्रितुं सहमताः सन्ति यत्र आँकडासंरक्षणं गोपनीयतां च प्रयोज्यकानूनानि अपि सन्ति किन्तु एतेषु एव सीमिताः न सन्ति। यदि भवान् सहमतः नास्ति तर्हि कृपया अस्माकं मञ्चस्य उपयोगं वा प्रवेशं वा न कुर्वन्तु।

सूचनासङ्ग्रहः

यदा भवान् अस्माकं मञ्चस्य उपयोगं करोति तदा वयं भवतः व्यक्तिगतसूचनाः संग्रहीतुं संग्रहयामः च यत् भवता समये समये प्रदत्तं भवति। अस्माकं प्राथमिकं लक्ष्यं भवद्भ्यः सुरक्षितं, कुशलं, सुचारुं, अनुकूलितं च अनुभवं प्रदातुं वर्तते। एतेन अस्मान् सेवाः विशेषताः च प्रदातुं शक्यन्ते ये अधिकतया भवतः आवश्यकतां पूरयन्ति तथा च भवतः अनुभवं सुरक्षितं सुलभं च कर्तुं अस्माकं मञ्चं अनुकूलितुं शक्नुमः।

जनसांख्यिकीयस्य / प्रोफाइलदत्तांशस्य / भवतः सूचनायाः उपयोगः

कुकीज

वयं मञ्चस्य कतिपयेषु पृष्ठेषु "कुकीज" इत्यादीनां आँकडासंग्रहणयन्त्राणां उपयोगं कुर्मः यत् अस्माकं जालपुटप्रवाहस्य विश्लेषणं कर्तुं, प्रचारप्रभावशीलतां मापनं कर्तुं, विश्वासं सुरक्षां च प्रवर्धयितुं सहायतां करोति। "कुकीज" भवतः हार्डड्राइव् मध्ये स्थापिताः लघुसञ्चिकाः सन्ति ये अस्माकं सेवां प्रदातुं अस्मान् साहाय्यं कुर्वन्ति । वयं कतिपयानि विशेषतानि प्रदामः ये केवलं "कुकी" इत्यस्य उपयोगेन एव उपलभ्यन्ते । सत्रस्य समये भवतः गुप्तशब्दं न्यूनतया प्रविष्टुं वयं कुकीजस्य अपि उपयोगं कुर्मः । कुकीजः अस्मान् भवतः रुचिं लक्षितां सूचनां दातुं अपि साहाय्यं कर्तुं शक्नुवन्ति। अधिकांशः कुकीजः "सत्रकुकीजः" अस्ति, अर्थात् सत्रस्य अन्ते ते स्वयमेव भवतः हार्डड्राइवतः विलोपिताः भवन्ति । यदि भवतां ब्राउजर् अनुमन्यते तर्हि भवान् अस्माकं कुकीजं अङ्गीकुर्वितुं सर्वदा स्वतन्त्रः अस्ति, यद्यपि तस्मिन् सति भवान् मञ्चे कतिपयानि विशेषतानि उपयोक्तुं न शक्नोति तथा च सत्रस्य समये अधिकवारं स्वस्य गुप्तशब्दं पुनः प्रविष्टुं अपेक्षितः भवेत् तदतिरिक्तं, तृतीयपक्षैः स्थापितेषु मञ्चस्य कतिपयेषु पृष्ठेषु "कुकीज" अन्ये तत्सदृशानि उपकरणानि वा भवन्तः सम्मुखीभवितुं शक्नुवन्ति । तृतीयपक्षैः कुकीजस्य उपयोगं वयं न नियन्त्रयामः।

 

भवतः सूचनायाः साझेदारी

वयं भवतः सूचनां निम्नलिखितग्राहिभिः सह साझां कर्तुं शक्नुमः।

  1. अस्माकं तृतीयपक्षसेवाप्रदातृभ्यः ये अस्माकं कृते कतिपयानि व्यापारसम्बद्धानि कार्याणि कुर्वन्ति, यथा वेबसाइट् होस्टिंग्, डाटा विश्लेषणं, भुगतानं क्रेडिट् कार्ड् प्रसंस्करणं च, आधारभूतसंरचनाप्रदानं, IT सेवाः, ग्राहकसमर्थनसेवा, ई-मेलवितरणसेवाः, अन्ये च तत्सदृशाः सेवाः अस्मान् सेवां दातुं समर्थाः भवेयुः।
  2. अस्माकं ग्राहकानाम्, विक्रेतृणां अन्येभ्यः च व्यावसायिकसाझेदारेभ्यः ये भवन्तं प्रत्यक्षतया परोक्षतया वा भवतः उपकरणानि, तथा/वा संजालानि प्रणाल्यानि च प्रदास्यन्ति येषां माध्यमेन भवान् अस्माकं मञ्चं सेवां च अभिगच्छति, उपयुङ्क्ते च।
  3. यथा वयं आवश्यकं वा उचितं वा मन्यामहे: (क) प्रयोज्यकायदानानां नियमानाञ्च अनुपालनं कर्तुं; (ख) कानूनद्वारा अथवा सद्भावनाया विश्वासेन एतत् कर्तुं अपेक्षितं यत् एतादृशं प्रकटीकरणं सबपोना, न्यायालयस्य आदेशस्य, अन्वेषणस्य, कानूनप्रवर्तनकार्यालयस्य, तृतीयपक्षस्य अधिकारस्वामिनः, ऋणजोखिमस्य न्यूनीकरणस्य, तथा च सार्वजनिकसर्वकारस्य अनुरोधस्य प्रतिक्रियायै यथोचितरूपेण आवश्यकम् अस्ति प्राधिकारिणः, यत्र भवतः निवासदेशात् बहिः सार्वजनिकाः सर्वकारीयप्राधिकारिणः च सन्ति; (ग) अस्माकं नियमाः शर्ताः च प्रवर्तयितुं; (घ) अस्माकं परिचालनस्य, व्यापारस्य, प्रणालीनां च रक्षणार्थं; (ङ) अस्माकं अधिकाराणां, गोपनीयतायाः, सुरक्षायाः वा सम्पत्तिस्य, तथा/वा अन्येषां उपयोक्तृणां, भवतः सहितस्य, रक्षणार्थं; तथा (च) अस्मान् उपलब्धानां उपायानां अनुसरणं कर्तुं वा अस्माभिः भवितुं शक्यमाणानां क्षतिं सीमितुं वा अनुमन्यते।
  4. अस्माकं निगमपरिवारस्य अन्तः अस्माकं सहायककम्पनीभ्यः वा सम्बद्धेभ्यः वा, नियमितव्यापारक्रियाकलापं कर्तुं। एतानि संस्थानि सम्बद्धानि च एतादृशसाझेदारीफलरूपेण भवतः कृते विपणनं कर्तुं शक्नुवन्ति यावत् भवन्तः स्पष्टतया बहिः न गच्छन्ति।
  5. ऋण-उत्पादानाम् अथवा व्यावसायिक-वित्तपोषण-विकल्पानां कृते आवेदनं कुर्वन् भवतः पात्रतां निर्धारयितुं तथा/वा भवतः ऋण-सीमायाः परिवर्तनार्थं वित्तपोषण-साझेदारानाम् कृते । तस्यैव कृते लिङ्क् अत्र द्रष्टुं शक्यते .
  6. अस्माकं व्यवसायस्य, सम्पत्तिस्य वा स्टॉकस्य (बहिः सहितं) सर्वेषां वा कस्यापि भागस्य पुनर्गठनस्य, विलयस्य, विक्रयस्य, संयुक्तोद्यमस्य, असाइनमेण्टस्य, व्यवसायस्य स्थानान्तरणस्य वा अन्यस्य निपटनस्य सन्दर्भे वयं भवतः सूचनां सम्बद्धाय वा अन्याय तृतीयपक्षाय साझां कर्तुं वा विक्रेतुं वा शक्नुमः कस्यापि दिवालियापनस्य अथवा तत्सदृशस्य कार्यवाहीयाः सम्बन्धे सीमा)। एतादृशे आयोजने भवन्तः ईमेलद्वारा तथा/वा अस्माकं मञ्चे प्रमुखसूचनाद्वारा स्वामित्वस्य परिवर्तनस्य विषये सूचिताः भविष्यन्ति।

मञ्चे विज्ञापनम्

यदा भवान् अस्माकं मञ्चं गच्छति तदा विज्ञापनं दातुं वयं तृतीयपक्षविज्ञापनकम्पनीनां उपयोगं कुर्मः। एताः कम्पनयः भवतः रुचिकरवस्तूनाम् सेवानां च विषये विज्ञापनं प्रदातुं भवतः अस्मिन् अन्ये च जालपुटे भ्रमणस्य विषये सूचनां (भवतः नाम, पता, ईमेल-सङ्केतः, दूरभाषसङ्ख्या वा न समाविष्टाः) उपयोक्तुं शक्नुवन्ति वयं भवतः स्पष्टसहमतिं विना तृतीयपक्षेभ्यः तेषां विपणनविज्ञापनप्रयोजनार्थं भवतः व्यक्तिगतसूचनाः न प्रकटयामः।

अभिगमः विकल्पाः च : १.

भवान् स्वस्य खातेः विषये विस्तृतां श्रेणीं सूचनां प्राप्तुं शक्नोति तथा च अस्माभिः सह भवतां अन्तरक्रियाणां उद्देश्यं द्रष्टुं शक्नोति तथा च, कतिपयेषु सन्दर्भेषु, तां सूचनां स्वस्य खातेः profileunder profile information विभागस्य अन्तर्गतं अद्यतनं कर्तुं शक्नोति अस्माकं जालपुटस्य विकासेन एतत् विशेषता परिवर्तयितुं शक्नोति।

मञ्चे कस्यापि सेवाविशेषस्य वा विशेषतायाः वा उपयोगं न कर्तुं चयनं कृत्वा सूचनां न दातुं भवतः सर्वदा विकल्पः भवति ।

विपणनसञ्चारस्य विषये, यथा उपरि वर्णितं, वयं सर्वेभ्यः उपयोक्तृभ्यः अस्माकं भागिनानां पक्षतः, सामान्यतया च अस्मात् अस्मात् अनावश्यकं (प्रचारात्मकं, विपणनसम्बद्धं) संचारं प्राप्तुं बहिः गन्तुं अवसरं प्रदामः।

यदि भवान् अस्माकं सर्वासु सूचीषु वृत्तपत्रेषु च स्वस्य सम्पर्कसूचनाम् अपसारयितुम् इच्छति तर्हि कृपया अस्मात् प्राप्तेषु मेलरेषु प्रदत्तं सदस्यतां त्यक्तुं विकल्पं चिनोतु।

कुकीजस्य विषये, यथा उपरि वर्णितं, भवान् अस्माकं कुकीजं अङ्गीकुर्वितुं सर्वदा स्वतन्त्रः अस्ति यदि भवतां ब्राउजर् अनुमन्यते, यद्यपि तस्मिन् सति, भवान् मञ्चे कतिपयानि विशेषतानि उपयोक्तुं न शक्नोति

दत्तांशधारणम्

वयं भवतः व्यक्तिगतसूचनाः प्रयोज्यकानूनानुसारं तावत्कालं यावत् धारयामः यत् येषां प्रयोजनानां कृते सा एकत्रिता आसीत् अथवा यथा कस्यापि प्रयोज्यकानूनस्य अन्तर्गतं आवश्यकं तस्मात् अधिककालं यावत्। तथापि, यदि दत्तांशं धारयितुं कानूनी दायित्वं भवति तर्हि वयं भवद्भिः सह सम्बद्धं दत्तांशं धारयितुं शक्नुमः; यदि कानूनद्वारा कस्यापि प्रयोज्यवैधानिकस्य वा नियामकस्य वा अवधारणस्य आवश्यकतायाः अनुपालनं कर्तुं आवश्यकं भवति; यदि वयं मन्यामहे यत् धोखाधड़ीं वा भविष्ये दुरुपयोगं वा निवारयितुं आवश्यकं भवेत्; Flipkart इत्यस्य कानूनी अधिकारानां प्रयोगं कर्तुं तथा/वा कानूनीदावानां विरुद्धं रक्षणं कर्तुं सक्षमं कर्तुं। वयं भवतः दत्तांशं विश्लेषणात्मकं शोधं च प्रयोजनार्थं अनामरूपेण निरन्तरं धारयितुं शक्नुमः।

बालकाः Data

वयं जानीतेव 18 वर्षाणाम् अधः बालकानां व्यक्तिगतसूचनाः न याचन्ते वा संग्रहयन्ति वा तथा च अस्माकं मञ्चस्य उपयोगः केवलं तेषां व्यक्तिनां कृते एव उपलब्धः ये भारतीयसन्धिकायदानाम्, 1872 इत्यस्य अन्तर्गतं कानूनीरूपेण बाध्यकारी अनुबन्धं निर्मातुं शक्नुवन्ति।

भवतः अधिकारः

वयं भवतः व्यक्तिगतसूचनाः या वयं संसाधयामः, सा समीचीनाः सन्ति, यत्र आवश्यकं तत्र अद्यतनं भवति, तथा च भवतः व्यक्तिगतसूचनाः या वयं संसाधयामः, सा अशुद्धा अस्ति इति सुनिश्चित्य वयं प्रत्येकं युक्तियुक्तं पदानि गृह्णामः (यस्य प्रयोजनार्थं ते संसाधिताः) संसाधिताः भवन्ति) मेट्यते वा संशोधितं वा भवति

भवतः अधिकारः अस्ति यत् -

भवन्तः इदमपि कर्तुं शक्नुवन्ति :

यदि भवतः एतादृशेषु कश्चन अनुरोधः अस्ति तर्हि अस्मान् सम्पर्कं कुर्वन्तु।

 

सुरक्षासावधानी

अस्माकं मञ्चः अस्माकं नियन्त्रणे स्थितानां सूचनानां हानिः, दुरुपयोगः, परिवर्तनं च रक्षितुं उचितसुरक्षापरिपाटनानि, प्रथाः च स्वीकुर्वति यदा कदापि भवान् स्वस्य खातेः सूचनां परिवर्तयति वा अभिगच्छति वा तदा वयं सुरक्षितसर्वरस्य उपयोगं प्रदामः । एकदा भवतः सूचना अस्माकं कब्जे भवति तदा वयं तादृशसुरक्षामार्गदर्शिकानां पालनम् कुर्मः, अनधिकृतप्रवेशात् तस्याः रक्षणं कुर्मः । परन्तु मञ्चस्य उपयोगेन उपयोक्तारः अन्तर्जालद्वारा विश्वजालद्वारा च दत्तांशसञ्चारस्य निहितसुरक्षानिमित्तं स्वीकुर्वन्ति येषां पूर्णतया सुरक्षितत्वेन सर्वदा गारण्टी न दातुं शक्यते, अतः, मञ्चस्य उपयोगसम्बद्धाः केचन निहिताः जोखिमाः सर्वदा तिष्ठन्ति स्म

भवतः खातेः प्रवेशस्य गुप्तशब्दस्य च अभिलेखानां रक्षणं सुनिश्चित्य भवतः दायित्वम् अस्ति । भवान् अस्मान् शीघ्रमेव स्वस्य खातेः अथवा गुप्तशब्दस्य वास्तविकं वा कथितं वा अनुचितं उपयोगं सूचयिष्यति।

कस्मिन् अपि मुक्त-सार्वजनिक-स्थाने अस्माकं सेवानां उपयोगं कुर्वन् वा सम्बद्धं वा भवन्तः यत्किमपि व्यक्तिगत-सूचना प्रदास्यन्ति, यत्र कोऽपि ब्लॉगः, सन्देशः, संजालः, गपशप-कक्षः, चर्चा-पृष्ठं (क) च समाविष्टं किन्तु तत्रैव सीमितं नास्ति, तत् गोपनीयं न गण्यते, (ख) न भविष्यति व्यक्तिगतसूचनारूपेण गण्यन्ते; तथा (ग) अस्याः गोपनीयतानीतेः अधीनाः न भविष्यन्ति। यतो हि एतादृशः सार्वजनिकक्षेत्रः अथवा स्थानं तृतीयपक्षेभ्यः सुलभं भवति, एते तृतीयपक्षाः भवतः सूचनां स्वप्रयोजनार्थं प्राप्तुं वा उपयोक्तुं वा शक्नुवन्ति, अतः एतेषु सार्वजनिकसन्दर्भेषु स्वसूचनाः प्रसारयितुं भवन्तः सावधानाः भवेयुः कृपया ज्ञातव्यं यत् भवतः व्यक्तिगतसूचनायाः सार्वजनिकप्रकाशनस्य परिणामेण भवतः वा कस्यापि तृतीयपक्षस्य वा क्षतिः भवति चेत् वयं उत्तरदायी न भविष्यामः।

अस्मिन् गोपनीयतानीतौ परिवर्तनम्

अस्माकं सूचनाप्रथानां परिवर्तनं प्रतिबिम्बयितुं वयं एतां गोपनीयतानीतिं अद्यतनीकर्तुं शक्नुमः, उदाहरणार्थं, अस्माकं वेबसाइट्/एप् इत्यत्र सूचनां स्थापयित्वा भौतिकपरिवर्तनानां विषये भवन्तं सचेष्टयिष्यामः अस्माकं नीतिः अन्तिमवारं अद्यतनं प्राप्तवती इति तिथिं गोपनीयतानीतेः उपरि पोस्ट् करणं; अथवा भवद्भ्यः ईमेल प्रेषयित्वा, यदा अस्माभिः प्रयोज्यनियमेन तत् कर्तव्यम्। अस्माकं गोपनीयताप्रथानां नवीनतमसूचनार्थं समये समये अस्य पृष्ठस्य समीक्षां कर्तुं वयं भवन्तं प्रोत्साहयामः।

सम्मतिः

सम्पर्क करें


यदि भवतः प्रश्नस्य / शिकायतया निराकरणं न कृतं तर्हि वर्धयितुं आवश्यकता अस्ति: प्रयोज्यकानूनानुसारं WAL-MART INDIA PVT LTD इत्यनेन भवतः शिकायतां सम्बोधयितुं “शिकायत अधिकारी” नियुक्ता अस्ति।


अत्र शिकायताधिकारिणः विवरणं भवति:


श्री साहिल ठाकुरईमेल आईडी : grievance-officer@walmart.com
पदनाम : एसोसिएट डायरेक्टरफ्लिपकार्ट इन्टरनेट प्राइवेट लिमिटेड ब्लॉक ए,6 तल दूतावास टेक ग्राम,आउटर रिंग रोड, देवराबीसनहल्ली ग्राम,वर्तुर होबली, बेंगलुरु पूर्व तालुक,बेंगलुरु जिला, कर्नाटक : 560103, भारत

अस्माकं 'शिकायतनिवारणतन्त्रम्' निम्नलिखितम् अस्ति ।

अधिकविवरणार्थं कृपया उपयोगस्य नियमाः पश्यन्तु

अन्तिम अद्यतनम् – अक्टोबर २०२४

 

 

Categories